Declension table of ?mehanāvat

Deva

MasculineSingularDualPlural
Nominativemehanāvān mehanāvantau mehanāvantaḥ
Vocativemehanāvan mehanāvantau mehanāvantaḥ
Accusativemehanāvantam mehanāvantau mehanāvataḥ
Instrumentalmehanāvatā mehanāvadbhyām mehanāvadbhiḥ
Dativemehanāvate mehanāvadbhyām mehanāvadbhyaḥ
Ablativemehanāvataḥ mehanāvadbhyām mehanāvadbhyaḥ
Genitivemehanāvataḥ mehanāvatoḥ mehanāvatām
Locativemehanāvati mehanāvatoḥ mehanāvatsu

Compound mehanāvat -

Adverb -mehanāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria