Declension table of ?meghya

Deva

NeuterSingularDualPlural
Nominativemeghyam meghye meghyāni
Vocativemeghya meghye meghyāni
Accusativemeghyam meghye meghyāni
Instrumentalmeghyena meghyābhyām meghyaiḥ
Dativemeghyāya meghyābhyām meghyebhyaḥ
Ablativemeghyāt meghyābhyām meghyebhyaḥ
Genitivemeghyasya meghyayoḥ meghyānām
Locativemeghye meghyayoḥ meghyeṣu

Compound meghya -

Adverb -meghyam -meghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria