Declension table of ?meghodaya

Deva

MasculineSingularDualPlural
Nominativemeghodayaḥ meghodayau meghodayāḥ
Vocativemeghodaya meghodayau meghodayāḥ
Accusativemeghodayam meghodayau meghodayān
Instrumentalmeghodayena meghodayābhyām meghodayaiḥ meghodayebhiḥ
Dativemeghodayāya meghodayābhyām meghodayebhyaḥ
Ablativemeghodayāt meghodayābhyām meghodayebhyaḥ
Genitivemeghodayasya meghodayayoḥ meghodayānām
Locativemeghodaye meghodayayoḥ meghodayeṣu

Compound meghodaya -

Adverb -meghodayam -meghodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria