Declension table of ?meghayat

Deva

MasculineSingularDualPlural
Nominativemeghayan meghayantau meghayantaḥ
Vocativemeghayan meghayantau meghayantaḥ
Accusativemeghayantam meghayantau meghayataḥ
Instrumentalmeghayatā meghayadbhyām meghayadbhiḥ
Dativemeghayate meghayadbhyām meghayadbhyaḥ
Ablativemeghayataḥ meghayadbhyām meghayadbhyaḥ
Genitivemeghayataḥ meghayatoḥ meghayatām
Locativemeghayati meghayatoḥ meghayatsu

Compound meghayat -

Adverb -meghayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria