Declension table of ?meghavisphūrjita

Deva

NeuterSingularDualPlural
Nominativemeghavisphūrjitam meghavisphūrjite meghavisphūrjitāni
Vocativemeghavisphūrjita meghavisphūrjite meghavisphūrjitāni
Accusativemeghavisphūrjitam meghavisphūrjite meghavisphūrjitāni
Instrumentalmeghavisphūrjitena meghavisphūrjitābhyām meghavisphūrjitaiḥ
Dativemeghavisphūrjitāya meghavisphūrjitābhyām meghavisphūrjitebhyaḥ
Ablativemeghavisphūrjitāt meghavisphūrjitābhyām meghavisphūrjitebhyaḥ
Genitivemeghavisphūrjitasya meghavisphūrjitayoḥ meghavisphūrjitānām
Locativemeghavisphūrjite meghavisphūrjitayoḥ meghavisphūrjiteṣu

Compound meghavisphūrjita -

Adverb -meghavisphūrjitam -meghavisphūrjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria