Declension table of ?meghavijaya

Deva

MasculineSingularDualPlural
Nominativemeghavijayaḥ meghavijayau meghavijayāḥ
Vocativemeghavijaya meghavijayau meghavijayāḥ
Accusativemeghavijayam meghavijayau meghavijayān
Instrumentalmeghavijayena meghavijayābhyām meghavijayaiḥ meghavijayebhiḥ
Dativemeghavijayāya meghavijayābhyām meghavijayebhyaḥ
Ablativemeghavijayāt meghavijayābhyām meghavijayebhyaḥ
Genitivemeghavijayasya meghavijayayoḥ meghavijayānām
Locativemeghavijaye meghavijayayoḥ meghavijayeṣu

Compound meghavijaya -

Adverb -meghavijayam -meghavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria