Declension table of ?meghaveśman

Deva

NeuterSingularDualPlural
Nominativemeghaveśma meghaveśmanī meghaveśmāni
Vocativemeghaveśman meghaveśma meghaveśmanī meghaveśmāni
Accusativemeghaveśma meghaveśmanī meghaveśmāni
Instrumentalmeghaveśmanā meghaveśmabhyām meghaveśmabhiḥ
Dativemeghaveśmane meghaveśmabhyām meghaveśmabhyaḥ
Ablativemeghaveśmanaḥ meghaveśmabhyām meghaveśmabhyaḥ
Genitivemeghaveśmanaḥ meghaveśmanoḥ meghaveśmanām
Locativemeghaveśmani meghaveśmanoḥ meghaveśmasu

Compound meghaveśma -

Adverb -meghaveśma -meghaveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria