Declension table of ?meghavat

Deva

NeuterSingularDualPlural
Nominativemeghavat meghavantī meghavatī meghavanti
Vocativemeghavat meghavantī meghavatī meghavanti
Accusativemeghavat meghavantī meghavatī meghavanti
Instrumentalmeghavatā meghavadbhyām meghavadbhiḥ
Dativemeghavate meghavadbhyām meghavadbhyaḥ
Ablativemeghavataḥ meghavadbhyām meghavadbhyaḥ
Genitivemeghavataḥ meghavatoḥ meghavatām
Locativemeghavati meghavatoḥ meghavatsu

Adverb -meghavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria