Declension table of ?meghavat

Deva

MasculineSingularDualPlural
Nominativemeghavān meghavantau meghavantaḥ
Vocativemeghavan meghavantau meghavantaḥ
Accusativemeghavantam meghavantau meghavataḥ
Instrumentalmeghavatā meghavadbhyām meghavadbhiḥ
Dativemeghavate meghavadbhyām meghavadbhyaḥ
Ablativemeghavataḥ meghavadbhyām meghavadbhyaḥ
Genitivemeghavataḥ meghavatoḥ meghavatām
Locativemeghavati meghavatoḥ meghavatsu

Compound meghavat -

Adverb -meghavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria