Declension table of ?meghavarṣa

Deva

MasculineSingularDualPlural
Nominativemeghavarṣaḥ meghavarṣau meghavarṣāḥ
Vocativemeghavarṣa meghavarṣau meghavarṣāḥ
Accusativemeghavarṣam meghavarṣau meghavarṣān
Instrumentalmeghavarṣeṇa meghavarṣābhyām meghavarṣaiḥ meghavarṣebhiḥ
Dativemeghavarṣāya meghavarṣābhyām meghavarṣebhyaḥ
Ablativemeghavarṣāt meghavarṣābhyām meghavarṣebhyaḥ
Genitivemeghavarṣasya meghavarṣayoḥ meghavarṣāṇām
Locativemeghavarṣe meghavarṣayoḥ meghavarṣeṣu

Compound meghavarṣa -

Adverb -meghavarṣam -meghavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria