Declension table of ?meghavana

Deva

MasculineSingularDualPlural
Nominativemeghavanaḥ meghavanau meghavanāḥ
Vocativemeghavana meghavanau meghavanāḥ
Accusativemeghavanam meghavanau meghavanān
Instrumentalmeghavanena meghavanābhyām meghavanaiḥ meghavanebhiḥ
Dativemeghavanāya meghavanābhyām meghavanebhyaḥ
Ablativemeghavanāt meghavanābhyām meghavanebhyaḥ
Genitivemeghavanasya meghavanayoḥ meghavanānām
Locativemeghavane meghavanayoḥ meghavaneṣu

Compound meghavana -

Adverb -meghavanam -meghavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria