Declension table of ?meghavāhana

Deva

MasculineSingularDualPlural
Nominativemeghavāhanaḥ meghavāhanau meghavāhanāḥ
Vocativemeghavāhana meghavāhanau meghavāhanāḥ
Accusativemeghavāhanam meghavāhanau meghavāhanān
Instrumentalmeghavāhanena meghavāhanābhyām meghavāhanaiḥ meghavāhanebhiḥ
Dativemeghavāhanāya meghavāhanābhyām meghavāhanebhyaḥ
Ablativemeghavāhanāt meghavāhanābhyām meghavāhanebhyaḥ
Genitivemeghavāhanasya meghavāhanayoḥ meghavāhanānām
Locativemeghavāhane meghavāhanayoḥ meghavāhaneṣu

Compound meghavāhana -

Adverb -meghavāhanam -meghavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria