Declension table of ?meghatva

Deva

NeuterSingularDualPlural
Nominativemeghatvam meghatve meghatvāni
Vocativemeghatva meghatve meghatvāni
Accusativemeghatvam meghatve meghatvāni
Instrumentalmeghatvena meghatvābhyām meghatvaiḥ
Dativemeghatvāya meghatvābhyām meghatvebhyaḥ
Ablativemeghatvāt meghatvābhyām meghatvebhyaḥ
Genitivemeghatvasya meghatvayoḥ meghatvānām
Locativemeghatve meghatvayoḥ meghatveṣu

Compound meghatva -

Adverb -meghatvam -meghatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria