Declension table of ?meghataru

Deva

MasculineSingularDualPlural
Nominativemeghataruḥ meghatarū meghataravaḥ
Vocativemeghataro meghatarū meghataravaḥ
Accusativemeghatarum meghatarū meghatarūn
Instrumentalmeghataruṇā meghatarubhyām meghatarubhiḥ
Dativemeghatarave meghatarubhyām meghatarubhyaḥ
Ablativemeghataroḥ meghatarubhyām meghatarubhyaḥ
Genitivemeghataroḥ meghatarvoḥ meghatarūṇām
Locativemeghatarau meghatarvoḥ meghataruṣu

Compound meghataru -

Adverb -meghataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria