Declension table of ?meghasvararāja

Deva

MasculineSingularDualPlural
Nominativemeghasvararājaḥ meghasvararājau meghasvararājāḥ
Vocativemeghasvararāja meghasvararājau meghasvararājāḥ
Accusativemeghasvararājam meghasvararājau meghasvararājān
Instrumentalmeghasvararājena meghasvararājābhyām meghasvararājaiḥ meghasvararājebhiḥ
Dativemeghasvararājāya meghasvararājābhyām meghasvararājebhyaḥ
Ablativemeghasvararājāt meghasvararājābhyām meghasvararājebhyaḥ
Genitivemeghasvararājasya meghasvararājayoḥ meghasvararājānām
Locativemeghasvararāje meghasvararājayoḥ meghasvararājeṣu

Compound meghasvararāja -

Adverb -meghasvararājam -meghasvararājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria