Declension table of ?meghasvara

Deva

MasculineSingularDualPlural
Nominativemeghasvaraḥ meghasvarau meghasvarāḥ
Vocativemeghasvara meghasvarau meghasvarāḥ
Accusativemeghasvaram meghasvarau meghasvarān
Instrumentalmeghasvareṇa meghasvarābhyām meghasvaraiḥ meghasvarebhiḥ
Dativemeghasvarāya meghasvarābhyām meghasvarebhyaḥ
Ablativemeghasvarāt meghasvarābhyām meghasvarebhyaḥ
Genitivemeghasvarasya meghasvarayoḥ meghasvarāṇām
Locativemeghasvare meghasvarayoḥ meghasvareṣu

Compound meghasvara -

Adverb -meghasvaram -meghasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria