Declension table of ?meghasvanā

Deva

FeminineSingularDualPlural
Nominativemeghasvanā meghasvane meghasvanāḥ
Vocativemeghasvane meghasvane meghasvanāḥ
Accusativemeghasvanām meghasvane meghasvanāḥ
Instrumentalmeghasvanayā meghasvanābhyām meghasvanābhiḥ
Dativemeghasvanāyai meghasvanābhyām meghasvanābhyaḥ
Ablativemeghasvanāyāḥ meghasvanābhyām meghasvanābhyaḥ
Genitivemeghasvanāyāḥ meghasvanayoḥ meghasvanānām
Locativemeghasvanāyām meghasvanayoḥ meghasvanāsu

Adverb -meghasvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria