Declension table of ?meghasvāti

Deva

MasculineSingularDualPlural
Nominativemeghasvātiḥ meghasvātī meghasvātayaḥ
Vocativemeghasvāte meghasvātī meghasvātayaḥ
Accusativemeghasvātim meghasvātī meghasvātīn
Instrumentalmeghasvātinā meghasvātibhyām meghasvātibhiḥ
Dativemeghasvātaye meghasvātibhyām meghasvātibhyaḥ
Ablativemeghasvāteḥ meghasvātibhyām meghasvātibhyaḥ
Genitivemeghasvāteḥ meghasvātyoḥ meghasvātīnām
Locativemeghasvātau meghasvātyoḥ meghasvātiṣu

Compound meghasvāti -

Adverb -meghasvāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria