Declension table of ?meghasambhava

Deva

MasculineSingularDualPlural
Nominativemeghasambhavaḥ meghasambhavau meghasambhavāḥ
Vocativemeghasambhava meghasambhavau meghasambhavāḥ
Accusativemeghasambhavam meghasambhavau meghasambhavān
Instrumentalmeghasambhavena meghasambhavābhyām meghasambhavaiḥ meghasambhavebhiḥ
Dativemeghasambhavāya meghasambhavābhyām meghasambhavebhyaḥ
Ablativemeghasambhavāt meghasambhavābhyām meghasambhavebhyaḥ
Genitivemeghasambhavasya meghasambhavayoḥ meghasambhavānām
Locativemeghasambhave meghasambhavayoḥ meghasambhaveṣu

Compound meghasambhava -

Adverb -meghasambhavam -meghasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria