Declension table of ?meghasāra

Deva

NeuterSingularDualPlural
Nominativemeghasāram meghasāre meghasārāṇi
Vocativemeghasāra meghasāre meghasārāṇi
Accusativemeghasāram meghasāre meghasārāṇi
Instrumentalmeghasāreṇa meghasārābhyām meghasāraiḥ
Dativemeghasārāya meghasārābhyām meghasārebhyaḥ
Ablativemeghasārāt meghasārābhyām meghasārebhyaḥ
Genitivemeghasārasya meghasārayoḥ meghasārāṇām
Locativemeghasāre meghasārayoḥ meghasāreṣu

Compound meghasāra -

Adverb -meghasāram -meghasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria