Declension table of ?meghasaṅghāta

Deva

MasculineSingularDualPlural
Nominativemeghasaṅghātaḥ meghasaṅghātau meghasaṅghātāḥ
Vocativemeghasaṅghāta meghasaṅghātau meghasaṅghātāḥ
Accusativemeghasaṅghātam meghasaṅghātau meghasaṅghātān
Instrumentalmeghasaṅghātena meghasaṅghātābhyām meghasaṅghātaiḥ meghasaṅghātebhiḥ
Dativemeghasaṅghātāya meghasaṅghātābhyām meghasaṅghātebhyaḥ
Ablativemeghasaṅghātāt meghasaṅghātābhyām meghasaṅghātebhyaḥ
Genitivemeghasaṅghātasya meghasaṅghātayoḥ meghasaṅghātānām
Locativemeghasaṅghāte meghasaṅghātayoḥ meghasaṅghāteṣu

Compound meghasaṅghāta -

Adverb -meghasaṅghātam -meghasaṅghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria