Declension table of meghasandeśa

Deva

MasculineSingularDualPlural
Nominativemeghasandeśaḥ meghasandeśau meghasandeśāḥ
Vocativemeghasandeśa meghasandeśau meghasandeśāḥ
Accusativemeghasandeśam meghasandeśau meghasandeśān
Instrumentalmeghasandeśena meghasandeśābhyām meghasandeśaiḥ meghasandeśebhiḥ
Dativemeghasandeśāya meghasandeśābhyām meghasandeśebhyaḥ
Ablativemeghasandeśāt meghasandeśābhyām meghasandeśebhyaḥ
Genitivemeghasandeśasya meghasandeśayoḥ meghasandeśānām
Locativemeghasandeśe meghasandeśayoḥ meghasandeśeṣu

Compound meghasandeśa -

Adverb -meghasandeśam -meghasandeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria