Declension table of ?megharava

Deva

MasculineSingularDualPlural
Nominativemegharavaḥ megharavau megharavāḥ
Vocativemegharava megharavau megharavāḥ
Accusativemegharavam megharavau megharavān
Instrumentalmegharaveṇa megharavābhyām megharavaiḥ megharavebhiḥ
Dativemegharavāya megharavābhyām megharavebhyaḥ
Ablativemegharavāt megharavābhyām megharavebhyaḥ
Genitivemegharavasya megharavayoḥ megharavāṇām
Locativemegharave megharavayoḥ megharaveṣu

Compound megharava -

Adverb -megharavam -megharavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria