Declension table of ?megharaṅgikā

Deva

FeminineSingularDualPlural
Nominativemegharaṅgikā megharaṅgike megharaṅgikāḥ
Vocativemegharaṅgike megharaṅgike megharaṅgikāḥ
Accusativemegharaṅgikām megharaṅgike megharaṅgikāḥ
Instrumentalmegharaṅgikayā megharaṅgikābhyām megharaṅgikābhiḥ
Dativemegharaṅgikāyai megharaṅgikābhyām megharaṅgikābhyaḥ
Ablativemegharaṅgikāyāḥ megharaṅgikābhyām megharaṅgikābhyaḥ
Genitivemegharaṅgikāyāḥ megharaṅgikayoḥ megharaṅgikāṇām
Locativemegharaṅgikāyām megharaṅgikayoḥ megharaṅgikāsu

Adverb -megharaṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria