Declension table of ?megharāva

Deva

MasculineSingularDualPlural
Nominativemegharāvaḥ megharāvau megharāvāḥ
Vocativemegharāva megharāvau megharāvāḥ
Accusativemegharāvam megharāvau megharāvān
Instrumentalmegharāveṇa megharāvābhyām megharāvaiḥ megharāvebhiḥ
Dativemegharāvāya megharāvābhyām megharāvebhyaḥ
Ablativemegharāvāt megharāvābhyām megharāvebhyaḥ
Genitivemegharāvasya megharāvayoḥ megharāvāṇām
Locativemegharāve megharāvayoḥ megharāveṣu

Compound megharāva -

Adverb -megharāvam -megharāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria