Declension table of ?megharājī

Deva

FeminineSingularDualPlural
Nominativemegharājī megharājyau megharājyaḥ
Vocativemegharāji megharājyau megharājyaḥ
Accusativemegharājīm megharājyau megharājīḥ
Instrumentalmegharājyā megharājībhyām megharājībhiḥ
Dativemegharājyai megharājībhyām megharājībhyaḥ
Ablativemegharājyāḥ megharājībhyām megharājībhyaḥ
Genitivemegharājyāḥ megharājyoḥ megharājīnām
Locativemegharājyām megharājyoḥ megharājīṣu

Compound megharāji - megharājī -

Adverb -megharāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria