Declension table of ?megharāji

Deva

FeminineSingularDualPlural
Nominativemegharājiḥ megharājī megharājayaḥ
Vocativemegharāje megharājī megharājayaḥ
Accusativemegharājim megharājī megharājīḥ
Instrumentalmegharājyā megharājibhyām megharājibhiḥ
Dativemegharājyai megharājaye megharājibhyām megharājibhyaḥ
Ablativemegharājyāḥ megharājeḥ megharājibhyām megharājibhyaḥ
Genitivemegharājyāḥ megharājeḥ megharājyoḥ megharājīnām
Locativemegharājyām megharājau megharājyoḥ megharājiṣu

Compound megharāji -

Adverb -megharāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria