Declension table of ?megharāja

Deva

MasculineSingularDualPlural
Nominativemegharājaḥ megharājau megharājāḥ
Vocativemegharāja megharājau megharājāḥ
Accusativemegharājam megharājau megharājān
Instrumentalmegharājena megharājābhyām megharājaiḥ megharājebhiḥ
Dativemegharājāya megharājābhyām megharājebhyaḥ
Ablativemegharājāt megharājābhyām megharājebhyaḥ
Genitivemegharājasya megharājayoḥ megharājānām
Locativemegharāje megharājayoḥ megharājeṣu

Compound megharāja -

Adverb -megharājam -megharājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria