Declension table of ?megharāga

Deva

MasculineSingularDualPlural
Nominativemegharāgaḥ megharāgau megharāgāḥ
Vocativemegharāga megharāgau megharāgāḥ
Accusativemegharāgam megharāgau megharāgān
Instrumentalmegharāgeṇa megharāgābhyām megharāgaiḥ megharāgebhiḥ
Dativemegharāgāya megharāgābhyām megharāgebhyaḥ
Ablativemegharāgāt megharāgābhyām megharāgebhyaḥ
Genitivemegharāgasya megharāgayoḥ megharāgāṇām
Locativemegharāge megharāgayoḥ megharāgeṣu

Compound megharāga -

Adverb -megharāgam -megharāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria