Declension table of meghapuṣpa

Deva

NeuterSingularDualPlural
Nominativemeghapuṣpam meghapuṣpe meghapuṣpāṇi
Vocativemeghapuṣpa meghapuṣpe meghapuṣpāṇi
Accusativemeghapuṣpam meghapuṣpe meghapuṣpāṇi
Instrumentalmeghapuṣpeṇa meghapuṣpābhyām meghapuṣpaiḥ
Dativemeghapuṣpāya meghapuṣpābhyām meghapuṣpebhyaḥ
Ablativemeghapuṣpāt meghapuṣpābhyām meghapuṣpebhyaḥ
Genitivemeghapuṣpasya meghapuṣpayoḥ meghapuṣpāṇām
Locativemeghapuṣpe meghapuṣpayoḥ meghapuṣpeṣu

Compound meghapuṣpa -

Adverb -meghapuṣpam -meghapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria