Declension table of ?meghapravāha

Deva

MasculineSingularDualPlural
Nominativemeghapravāhaḥ meghapravāhau meghapravāhāḥ
Vocativemeghapravāha meghapravāhau meghapravāhāḥ
Accusativemeghapravāham meghapravāhau meghapravāhān
Instrumentalmeghapravāheṇa meghapravāhābhyām meghapravāhaiḥ meghapravāhebhiḥ
Dativemeghapravāhāya meghapravāhābhyām meghapravāhebhyaḥ
Ablativemeghapravāhāt meghapravāhābhyām meghapravāhebhyaḥ
Genitivemeghapravāhasya meghapravāhayoḥ meghapravāhāṇām
Locativemeghapravāhe meghapravāhayoḥ meghapravāheṣu

Compound meghapravāha -

Adverb -meghapravāham -meghapravāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria