Declension table of ?meghaprasava

Deva

MasculineSingularDualPlural
Nominativemeghaprasavaḥ meghaprasavau meghaprasavāḥ
Vocativemeghaprasava meghaprasavau meghaprasavāḥ
Accusativemeghaprasavam meghaprasavau meghaprasavān
Instrumentalmeghaprasavena meghaprasavābhyām meghaprasavaiḥ meghaprasavebhiḥ
Dativemeghaprasavāya meghaprasavābhyām meghaprasavebhyaḥ
Ablativemeghaprasavāt meghaprasavābhyām meghaprasavebhyaḥ
Genitivemeghaprasavasya meghaprasavayoḥ meghaprasavānām
Locativemeghaprasave meghaprasavayoḥ meghaprasaveṣu

Compound meghaprasava -

Adverb -meghaprasavam -meghaprasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria