Declension table of ?meghapradīpa

Deva

MasculineSingularDualPlural
Nominativemeghapradīpaḥ meghapradīpau meghapradīpāḥ
Vocativemeghapradīpa meghapradīpau meghapradīpāḥ
Accusativemeghapradīpam meghapradīpau meghapradīpān
Instrumentalmeghapradīpena meghapradīpābhyām meghapradīpaiḥ meghapradīpebhiḥ
Dativemeghapradīpāya meghapradīpābhyām meghapradīpebhyaḥ
Ablativemeghapradīpāt meghapradīpābhyām meghapradīpebhyaḥ
Genitivemeghapradīpasya meghapradīpayoḥ meghapradīpānām
Locativemeghapradīpe meghapradīpayoḥ meghapradīpeṣu

Compound meghapradīpa -

Adverb -meghapradīpam -meghapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria