Declension table of ?meghapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativemeghapṛṣṭham meghapṛṣṭhe meghapṛṣṭhāni
Vocativemeghapṛṣṭha meghapṛṣṭhe meghapṛṣṭhāni
Accusativemeghapṛṣṭham meghapṛṣṭhe meghapṛṣṭhāni
Instrumentalmeghapṛṣṭhena meghapṛṣṭhābhyām meghapṛṣṭhaiḥ
Dativemeghapṛṣṭhāya meghapṛṣṭhābhyām meghapṛṣṭhebhyaḥ
Ablativemeghapṛṣṭhāt meghapṛṣṭhābhyām meghapṛṣṭhebhyaḥ
Genitivemeghapṛṣṭhasya meghapṛṣṭhayoḥ meghapṛṣṭhānām
Locativemeghapṛṣṭhe meghapṛṣṭhayoḥ meghapṛṣṭheṣu

Compound meghapṛṣṭha -

Adverb -meghapṛṣṭham -meghapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria