Declension table of ?meghapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativemeghapṛṣṭhaḥ meghapṛṣṭhau meghapṛṣṭhāḥ
Vocativemeghapṛṣṭha meghapṛṣṭhau meghapṛṣṭhāḥ
Accusativemeghapṛṣṭham meghapṛṣṭhau meghapṛṣṭhān
Instrumentalmeghapṛṣṭhena meghapṛṣṭhābhyām meghapṛṣṭhaiḥ meghapṛṣṭhebhiḥ
Dativemeghapṛṣṭhāya meghapṛṣṭhābhyām meghapṛṣṭhebhyaḥ
Ablativemeghapṛṣṭhāt meghapṛṣṭhābhyām meghapṛṣṭhebhyaḥ
Genitivemeghapṛṣṭhasya meghapṛṣṭhayoḥ meghapṛṣṭhānām
Locativemeghapṛṣṭhe meghapṛṣṭhayoḥ meghapṛṣṭheṣu

Compound meghapṛṣṭha -

Adverb -meghapṛṣṭham -meghapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria