Declension table of ?meghanādinī

Deva

FeminineSingularDualPlural
Nominativemeghanādinī meghanādinyau meghanādinyaḥ
Vocativemeghanādini meghanādinyau meghanādinyaḥ
Accusativemeghanādinīm meghanādinyau meghanādinīḥ
Instrumentalmeghanādinyā meghanādinībhyām meghanādinībhiḥ
Dativemeghanādinyai meghanādinībhyām meghanādinībhyaḥ
Ablativemeghanādinyāḥ meghanādinībhyām meghanādinībhyaḥ
Genitivemeghanādinyāḥ meghanādinyoḥ meghanādinīnām
Locativemeghanādinyām meghanādinyoḥ meghanādinīṣu

Compound meghanādini - meghanādinī -

Adverb -meghanādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria