Declension table of ?meghanādin

Deva

MasculineSingularDualPlural
Nominativemeghanādī meghanādinau meghanādinaḥ
Vocativemeghanādin meghanādinau meghanādinaḥ
Accusativemeghanādinam meghanādinau meghanādinaḥ
Instrumentalmeghanādinā meghanādibhyām meghanādibhiḥ
Dativemeghanādine meghanādibhyām meghanādibhyaḥ
Ablativemeghanādinaḥ meghanādibhyām meghanādibhyaḥ
Genitivemeghanādinaḥ meghanādinoḥ meghanādinām
Locativemeghanādini meghanādinoḥ meghanādiṣu

Compound meghanādi -

Adverb -meghanādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria