Declension table of ?meghanādā

Deva

FeminineSingularDualPlural
Nominativemeghanādā meghanāde meghanādāḥ
Vocativemeghanāde meghanāde meghanādāḥ
Accusativemeghanādām meghanāde meghanādāḥ
Instrumentalmeghanādayā meghanādābhyām meghanādābhiḥ
Dativemeghanādāyai meghanādābhyām meghanādābhyaḥ
Ablativemeghanādāyāḥ meghanādābhyām meghanādābhyaḥ
Genitivemeghanādāyāḥ meghanādayoḥ meghanādānām
Locativemeghanādāyām meghanādayoḥ meghanādāsu

Adverb -meghanādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria