Declension table of meghanāda

Deva

NeuterSingularDualPlural
Nominativemeghanādam meghanāde meghanādāni
Vocativemeghanāda meghanāde meghanādāni
Accusativemeghanādam meghanāde meghanādāni
Instrumentalmeghanādena meghanādābhyām meghanādaiḥ
Dativemeghanādāya meghanādābhyām meghanādebhyaḥ
Ablativemeghanādāt meghanādābhyām meghanādebhyaḥ
Genitivemeghanādasya meghanādayoḥ meghanādānām
Locativemeghanāde meghanādayoḥ meghanādeṣu

Compound meghanāda -

Adverb -meghanādam -meghanādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria