Declension table of meghanāda

Deva

MasculineSingularDualPlural
Nominativemeghanādaḥ meghanādau meghanādāḥ
Vocativemeghanāda meghanādau meghanādāḥ
Accusativemeghanādam meghanādau meghanādān
Instrumentalmeghanādena meghanādābhyām meghanādaiḥ meghanādebhiḥ
Dativemeghanādāya meghanādābhyām meghanādebhyaḥ
Ablativemeghanādāt meghanādābhyām meghanādebhyaḥ
Genitivemeghanādasya meghanādayoḥ meghanādānām
Locativemeghanāde meghanādayoḥ meghanādeṣu

Compound meghanāda -

Adverb -meghanādam -meghanādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria