Declension table of ?meghamaya

Deva

NeuterSingularDualPlural
Nominativemeghamayam meghamaye meghamayāni
Vocativemeghamaya meghamaye meghamayāni
Accusativemeghamayam meghamaye meghamayāni
Instrumentalmeghamayena meghamayābhyām meghamayaiḥ
Dativemeghamayāya meghamayābhyām meghamayebhyaḥ
Ablativemeghamayāt meghamayābhyām meghamayebhyaḥ
Genitivemeghamayasya meghamayayoḥ meghamayānām
Locativemeghamaye meghamayayoḥ meghamayeṣu

Compound meghamaya -

Adverb -meghamayam -meghamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria