Declension table of ?meghamālā

Deva

FeminineSingularDualPlural
Nominativemeghamālā meghamāle meghamālāḥ
Vocativemeghamāle meghamāle meghamālāḥ
Accusativemeghamālām meghamāle meghamālāḥ
Instrumentalmeghamālayā meghamālābhyām meghamālābhiḥ
Dativemeghamālāyai meghamālābhyām meghamālābhyaḥ
Ablativemeghamālāyāḥ meghamālābhyām meghamālābhyaḥ
Genitivemeghamālāyāḥ meghamālayoḥ meghamālānām
Locativemeghamālāyām meghamālayoḥ meghamālāsu

Adverb -meghamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria