Declension table of ?meghamāla

Deva

MasculineSingularDualPlural
Nominativemeghamālaḥ meghamālau meghamālāḥ
Vocativemeghamāla meghamālau meghamālāḥ
Accusativemeghamālam meghamālau meghamālān
Instrumentalmeghamālena meghamālābhyām meghamālaiḥ meghamālebhiḥ
Dativemeghamālāya meghamālābhyām meghamālebhyaḥ
Ablativemeghamālāt meghamālābhyām meghamālebhyaḥ
Genitivemeghamālasya meghamālayoḥ meghamālānām
Locativemeghamāle meghamālayoḥ meghamāleṣu

Compound meghamāla -

Adverb -meghamālam -meghamālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria