Declension table of ?meghakūṭābhigarjiteśvara

Deva

MasculineSingularDualPlural
Nominativemeghakūṭābhigarjiteśvaraḥ meghakūṭābhigarjiteśvarau meghakūṭābhigarjiteśvarāḥ
Vocativemeghakūṭābhigarjiteśvara meghakūṭābhigarjiteśvarau meghakūṭābhigarjiteśvarāḥ
Accusativemeghakūṭābhigarjiteśvaram meghakūṭābhigarjiteśvarau meghakūṭābhigarjiteśvarān
Instrumentalmeghakūṭābhigarjiteśvareṇa meghakūṭābhigarjiteśvarābhyām meghakūṭābhigarjiteśvaraiḥ meghakūṭābhigarjiteśvarebhiḥ
Dativemeghakūṭābhigarjiteśvarāya meghakūṭābhigarjiteśvarābhyām meghakūṭābhigarjiteśvarebhyaḥ
Ablativemeghakūṭābhigarjiteśvarāt meghakūṭābhigarjiteśvarābhyām meghakūṭābhigarjiteśvarebhyaḥ
Genitivemeghakūṭābhigarjiteśvarasya meghakūṭābhigarjiteśvarayoḥ meghakūṭābhigarjiteśvarāṇām
Locativemeghakūṭābhigarjiteśvare meghakūṭābhigarjiteśvarayoḥ meghakūṭābhigarjiteśvareṣu

Compound meghakūṭābhigarjiteśvara -

Adverb -meghakūṭābhigarjiteśvaram -meghakūṭābhigarjiteśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria