Declension table of ?meghakarṇā

Deva

FeminineSingularDualPlural
Nominativemeghakarṇā meghakarṇe meghakarṇāḥ
Vocativemeghakarṇe meghakarṇe meghakarṇāḥ
Accusativemeghakarṇām meghakarṇe meghakarṇāḥ
Instrumentalmeghakarṇayā meghakarṇābhyām meghakarṇābhiḥ
Dativemeghakarṇāyai meghakarṇābhyām meghakarṇābhyaḥ
Ablativemeghakarṇāyāḥ meghakarṇābhyām meghakarṇābhyaḥ
Genitivemeghakarṇāyāḥ meghakarṇayoḥ meghakarṇānām
Locativemeghakarṇāyām meghakarṇayoḥ meghakarṇāsu

Adverb -meghakarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria