Declension table of ?meghajīvaka

Deva

MasculineSingularDualPlural
Nominativemeghajīvakaḥ meghajīvakau meghajīvakāḥ
Vocativemeghajīvaka meghajīvakau meghajīvakāḥ
Accusativemeghajīvakam meghajīvakau meghajīvakān
Instrumentalmeghajīvakena meghajīvakābhyām meghajīvakaiḥ meghajīvakebhiḥ
Dativemeghajīvakāya meghajīvakābhyām meghajīvakebhyaḥ
Ablativemeghajīvakāt meghajīvakābhyām meghajīvakebhyaḥ
Genitivemeghajīvakasya meghajīvakayoḥ meghajīvakānām
Locativemeghajīvake meghajīvakayoḥ meghajīvakeṣu

Compound meghajīvaka -

Adverb -meghajīvakam -meghajīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria