Declension table of ?meghahīna

Deva

NeuterSingularDualPlural
Nominativemeghahīnam meghahīne meghahīnāni
Vocativemeghahīna meghahīne meghahīnāni
Accusativemeghahīnam meghahīne meghahīnāni
Instrumentalmeghahīnena meghahīnābhyām meghahīnaiḥ
Dativemeghahīnāya meghahīnābhyām meghahīnebhyaḥ
Ablativemeghahīnāt meghahīnābhyām meghahīnebhyaḥ
Genitivemeghahīnasya meghahīnayoḥ meghahīnānām
Locativemeghahīne meghahīnayoḥ meghahīneṣu

Compound meghahīna -

Adverb -meghahīnam -meghahīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria