Declension table of ?meghagarjitaghoṣatā

Deva

FeminineSingularDualPlural
Nominativemeghagarjitaghoṣatā meghagarjitaghoṣate meghagarjitaghoṣatāḥ
Vocativemeghagarjitaghoṣate meghagarjitaghoṣate meghagarjitaghoṣatāḥ
Accusativemeghagarjitaghoṣatām meghagarjitaghoṣate meghagarjitaghoṣatāḥ
Instrumentalmeghagarjitaghoṣatayā meghagarjitaghoṣatābhyām meghagarjitaghoṣatābhiḥ
Dativemeghagarjitaghoṣatāyai meghagarjitaghoṣatābhyām meghagarjitaghoṣatābhyaḥ
Ablativemeghagarjitaghoṣatāyāḥ meghagarjitaghoṣatābhyām meghagarjitaghoṣatābhyaḥ
Genitivemeghagarjitaghoṣatāyāḥ meghagarjitaghoṣatayoḥ meghagarjitaghoṣatānām
Locativemeghagarjitaghoṣatāyām meghagarjitaghoṣatayoḥ meghagarjitaghoṣatāsu

Adverb -meghagarjitaghoṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria