Declension table of ?meghagarjanavidhi

Deva

MasculineSingularDualPlural
Nominativemeghagarjanavidhiḥ meghagarjanavidhī meghagarjanavidhayaḥ
Vocativemeghagarjanavidhe meghagarjanavidhī meghagarjanavidhayaḥ
Accusativemeghagarjanavidhim meghagarjanavidhī meghagarjanavidhīn
Instrumentalmeghagarjanavidhinā meghagarjanavidhibhyām meghagarjanavidhibhiḥ
Dativemeghagarjanavidhaye meghagarjanavidhibhyām meghagarjanavidhibhyaḥ
Ablativemeghagarjanavidheḥ meghagarjanavidhibhyām meghagarjanavidhibhyaḥ
Genitivemeghagarjanavidheḥ meghagarjanavidhyoḥ meghagarjanavidhīnām
Locativemeghagarjanavidhau meghagarjanavidhyoḥ meghagarjanavidhiṣu

Compound meghagarjanavidhi -

Adverb -meghagarjanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria