Declension table of ?meghadvāra

Deva

NeuterSingularDualPlural
Nominativemeghadvāram meghadvāre meghadvārāṇi
Vocativemeghadvāra meghadvāre meghadvārāṇi
Accusativemeghadvāram meghadvāre meghadvārāṇi
Instrumentalmeghadvāreṇa meghadvārābhyām meghadvāraiḥ
Dativemeghadvārāya meghadvārābhyām meghadvārebhyaḥ
Ablativemeghadvārāt meghadvārābhyām meghadvārebhyaḥ
Genitivemeghadvārasya meghadvārayoḥ meghadvārāṇām
Locativemeghadvāre meghadvārayoḥ meghadvāreṣu

Compound meghadvāra -

Adverb -meghadvāram -meghadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria